A 447-32 Tripiṇḍīvidhi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 447/32
Title: Tripiṇḍīvidhi
Dimensions: 24.5 x 8.3 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: SAM 1843
Acc No.: NAK 5/1332
Remarks:


Reel No. A 447-32 Inventory No. 78322

Title Tripiṇḍīvidhi

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.5 x 8.3 cm

Folios 9

Lines per Folio 7

Foliation figures in both margins on the verso, in the left under the abbreviation tri. dha.

Place of Deposit NAK

Accession No. 5/1332

Manuscript Features

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||

Atha tripiṇḍaḍīvidhiḥ ||

Dārkṣa uvāca ||

Deva deva jagannātha lokānāṃ hitakāmyayā ||

ūrdhvadehikam ākhyātaṃ pretamokṣasya kāraṇaṃ ||

nārāyaṇabaliḥ proktos(!) tathā puttlako vidhiḥ ||

vidhihīnavidagdhānāṃ cid evāmaraṇe satī ||

Yathāvidhi tvayākhyātaṃ tathā durmaraṇe sati ||

Tathāpi jaṃtavaḥ ketid durgatiṃ samupāśritāḥ || 3 || (fol. 1v1–4)

End

Kṛṣṇabhāṇḍapātradānaṃ | imaṃ bhāṇḍapātradānaṃ pakvvānnapūrit saphalaṃ savastraṃ sadakṣiṇaṃ. evaṃ vrīhyānnapūritaṃ. | evaṃ imaṃ tilānnapūritaṃ. Evaṃ vrihyādidānaṃ || etat saṃkalpapiṃḍārcanāṃte piṃḍasyāgre kāryaḥ || iti triḥ || (fol. 8v7–9r3)

Colophon

iti piṃḍīśrāddhaṃ saṃpūrṇaṃ ||

yācakasya cidākhyātaṃ gomatīyam idaṃ mama |

rahasyaṃ paramaṃ hy etat sartyaṃ satyaṃ khageśvara || 50

cayātmakakarma tava vakṣāmi sāṃprataṃ

pritānāṃ tṛptijananaṃ lokānā[ṃ] sukhadāyakaṃ ||

tā[r]kṣya u. bhagavan kovidhis tatara ko dānaṃ ko pūjyate |

sarvaṃ vastā[ta]rato brūhi dayāṃ kṛtvā mamopari ||

Śrībhagavān uvāca ||

Tīrthaṃ gatvā śucisnāna(!)+ kṛtamadhyāhnikā kriyā ||

Svacchaṃ prakṣālayed vidvān gopamyenopalipya ca || 12 ||

Ye vidvān gomayenopalipya ca || 12 ||

Tatra vidhiṃ vyākhyāsyāmaḥ ||

Prathamaṃ anirddiṣṭasya ⟨sya⟩ maṃtrapūrvaikaṃ jaladāhakaraṇaṃ || trirātrād anaṃtaraṃ karma kṛtvā vistārapūrvakaṃ āvāhayet pitṛvaṃśeti ślokatrayeṇa āvāhanaṃ || te ca || te ca m(!) āvāhayiṣyāmi śra(!)ddhe asmin tripiṇḍike || ślokatrayeṇa vāhyasva(!)le gomaye(!) li pāceti || li. ḍa |. Jayānaṃdadivākareṇa pathanārthaṃ saṃvat 1843 caitrakṛṣṇa 7 bhānu || (fol. 9r3–9v5)

Microfilm Details

Reel No. 5/1332

Date of Filming 20-11-1972

Exposures 11

Used Copy Kathmandu

Type of Film positive

Catalogued by AP

Date 25-11-2009

Bibliography