A 447-32 Tripiṇḍīvidhi
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 447/32
Title: Tripiṇḍīvidhi
Dimensions: 24.5 x 8.3 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: SAM 1843
Acc No.: NAK 5/1332
Remarks:
Reel No. A 447-32 Inventory No. 78322
Title Tripiṇḍīvidhi
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 24.5 x 8.3 cm
Folios 9
Lines per Folio 7
Foliation figures in both margins on the verso, in the left under the abbreviation tri. dha.
Place of Deposit NAK
Accession No. 5/1332
Manuscript Features
Excerpts
Beginning
|| śrīgaṇeśāya namaḥ ||
Atha tripiṇḍaḍīvidhiḥ ||
Dārkṣa uvāca ||
Deva deva jagannātha lokānāṃ hitakāmyayā ||
ūrdhvadehikam ākhyātaṃ pretamokṣasya kāraṇaṃ ||
nārāyaṇabaliḥ proktos(!) tathā puttlako vidhiḥ ||
vidhihīnavidagdhānāṃ cid evāmaraṇe satī ||
Yathāvidhi tvayākhyātaṃ tathā durmaraṇe sati ||
Tathāpi jaṃtavaḥ ketid durgatiṃ samupāśritāḥ || 3 || (fol. 1v1–4)
End
Kṛṣṇabhāṇḍapātradānaṃ | imaṃ bhāṇḍapātradānaṃ pakvvānnapūrit saphalaṃ savastraṃ sadakṣiṇaṃ. evaṃ vrīhyānnapūritaṃ. | evaṃ imaṃ tilānnapūritaṃ. Evaṃ vrihyādidānaṃ || etat saṃkalpapiṃḍārcanāṃte piṃḍasyāgre kāryaḥ || iti triḥ || (fol. 8v7–9r3)
Colophon
iti piṃḍīśrāddhaṃ saṃpūrṇaṃ ||
yācakasya cidākhyātaṃ gomatīyam idaṃ mama |
rahasyaṃ paramaṃ hy etat sartyaṃ satyaṃ khageśvara || 50
cayātmakakarma tava vakṣāmi sāṃprataṃ
pritānāṃ tṛptijananaṃ lokānā[ṃ] sukhadāyakaṃ ||
tā[r]kṣya u. bhagavan kovidhis tatara ko dānaṃ ko pūjyate |
sarvaṃ vastā[ta]rato brūhi dayāṃ kṛtvā mamopari ||
Śrībhagavān uvāca ||
Tīrthaṃ gatvā śucisnāna(!)+ kṛtamadhyāhnikā kriyā ||
Svacchaṃ prakṣālayed vidvān gopamyenopalipya ca || 12 ||
Ye vidvān gomayenopalipya ca || 12 ||
Tatra vidhiṃ vyākhyāsyāmaḥ ||
Prathamaṃ anirddiṣṭasya ⟨sya⟩ maṃtrapūrvaikaṃ jaladāhakaraṇaṃ || trirātrād anaṃtaraṃ karma kṛtvā vistārapūrvakaṃ āvāhayet pitṛvaṃśeti ślokatrayeṇa āvāhanaṃ || te ca || te ca m(!) āvāhayiṣyāmi śra(!)ddhe asmin tripiṇḍike || ślokatrayeṇa vāhyasva(!)le gomaye(!) li pāceti || li. ḍa |. Jayānaṃdadivākareṇa pathanārthaṃ saṃvat 1843 caitrakṛṣṇa 7 bhānu || (fol. 9r3–9v5)
Microfilm Details
Reel No. 5/1332
Date of Filming 20-11-1972
Exposures 11
Used Copy Kathmandu
Type of Film positive
Catalogued by AP
Date 25-11-2009
Bibliography